W3.CSS
Bhakti Ras Pravah-भक्ति रस प्रवाह

कृष्णा द्वादशनाम स्तोत्र पाठ -Krishna Dwadashnaam Stotra Paath

 

कृष्णा द्वादशनाम स्तोत्र पाठ  

कृष्णा द्वादशनाम स्तोत्र पाठ , Krishna Dwadashnaam  Stotra , stotram paath , ashtak, aarti , challisa , mantra , kavach , hindi mein sabhi paath or puja
कृष्णा द्वादशनाम स्तोत्र पाठ 

 Play Krishna Dwadashnaam  Stotra Paath

 कृष्णा द्वादशनाम  स्तोत्र स्तोत्र का पाठ सुनें 
                                                    

⬆ Play Krishna Dwadashnaam Stotra Mantra ⬆

कृष्णा द्वादशनाम  स्तोत्र  का   पाठ  -

Krishna Dwadashnaam  Stotr lyrics 


श्रीकृष्ण उवाच

किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन ।


तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥ १॥


प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा ।


तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ॥ २॥


पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् ।


सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥ ३॥


नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।


कृष्णमेकादशं विन्द्याद् द्वादशं श्रीधरं तथा ॥ ४॥


एतानि द्वादश नामानि विष्णुप्रोक्ते विधीयते ।


सायं-प्रातः पठेन्नित्यं तस्य पुण्यफलं शृणु ॥ ५॥


चान्द्रायण-सहस्राणि कन्यादानशतानि च ।


अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ॥ ६॥


अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः ।


प्रातःकाले पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७॥


ये  भी सुनें  :






Post a Comment

0 Comments