W3.CSS
Bhakti Ras Pravah-भक्ति रस प्रवाह

श्री गोपाल ह्रदय स्तोत्रम पाठ -Shri Gopal Hirday Stotram Paath

               श्री गोपाल ह्रदय स्तोत्रम पाठ 

श्री गोपाल ह्रदय स्तोत्रम पाठ , Shri Gopal Hirday Stotram Paath, stotram paath , ashtak, aarti , challisa , mantra , kavach , hindi mein sabhi paath or puja, stotram paath karne ke faayde , puja paath karne ka fayda , jaap karne ka faayda kya hai hindi mein
 श्री गोपाल ह्रदय स्तोत्रम पाठ

Play Gopal Hirday Stotram Paath 

 श्री गोपाल ह्रदय  स्तोत्रम  पाठ सुनें 
                                                    

⬆ Play Gopal Hirday Stotram Paath   

श्री गोपाल ह्रदय  स्तोत्रम  पाठ

Gopal Hirday Stotram Paath 

श्री गणेशाय नमः ।


ॐ अस्य श्रीगोपालहृदयस्तोत्रमन्त्रस्य । श्रीभगवान् सङ्कर्षण ऋषिः ।

गायत्री छन्दः । ॐ बीजम् । लक्ष्मीः शक्तिः । गोपालः परमात्मा देवता ।

प्रद्युम्नः कीलकम् । मनोवाक्कायार्जितसर्वपापक्षयार्थे

श्रीगोपालप्रीत्यर्थे गोपालहृदयस्तोत्रजपे विनियोगः ।

श्रीसङ्कर्षण उवाच 

ॐ ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः ।

गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥ १॥

उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले ।

अवान्तरदिशः पातु तासु सर्वासु माधवः ॥ २॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।

नरसिंहकृताद्गुप्तिर्वासुदेवमयो ह्ययम् ॥ ३॥

अव्यक्तं चैवास्य योनिं वदन्ति व्यक्तं देहं दीर्घमायुर्गतिश्च ।

वह्निर्वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोते घ्राणमायुश्च वायुम् ॥ ४॥

वाचं वेदा हृदयं वै नभश्च पृथ्वी पादौ तारका रोमकूपाः ।

अङ्गान्युपाङ्गान्यधिदेवता च विद्यादुपस्थं हि तथा समुद्रम् ॥ ५॥

तं देवदेवं शरणं प्रजानां यज्ञात्मकं सर्वलोकप्रतिष्ठम् ।

अजं वरेण्यं वरदं वरिष्ठं ब्रह्माणमीशं पुरुषं नमस्ते ॥ ६॥

आद्यं पुरुषमीशानं पुरुहूतं पुरस्कृतम् ।

ऋतमेकाक्षरं ब्रह्म व्यक्तासक्तं सनातनम् ॥ ७॥

महाभारतमाख्यानं कुरुक्षेत्रं सरस्वतीम् ।

केशवं गां च गङ्गां च कीर्तयेन्मां प्रसीदति ॥ ८॥

ॐ भूः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ भुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ महः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ जनः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ तपः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ सत्यं पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ भूर्भुवः स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ वासुदेवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ सङ्कर्षणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ प्रद्युम्नाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ अनिरुद्धाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ हयग्रीवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ भवाद्भवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ केशवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ नारायणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ माधवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ गोविन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ विष्णवे पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ मधुसूदनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ वैकुण्ठाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ अच्युताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ त्रिविक्रमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ वामनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ श्रीधराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ हृषीकेशाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ पद्मनाभाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ मुकुन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ दामोदराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ सत्याय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ ईशानाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ तत्पुरुषाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ पुरुषोत्तमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ श्री रामचन्द्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ श्री नृसिंहाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ अनन्ताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ विश्वरूपाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ प्रणवेन्दुवह्निरविसहस्रनेत्राय पुरुषाय

पुरुषरूपाय वासुदेवाय नमो नमः ।

य इदं गोपालहृदयमधीते स ब्रह्महत्यायाः पूतो भवति ।

सुरापानात् स्वर्णस्तेयात् वृषलीगमनात् पति सम्भाषणात्

असत्यादगम्यागमनात् अपेयपानादभक्ष्यभक्षणाच्च पूतो भवति ।

अब्रह्मचारी ब्रह्मचारी भवति । भगवान्महाविष्णुरित्याह ।

॥ इति गोपालहृदयस्तोत्रं सम्पूर्णम् ॥

ये  भी सुनें  :








Post a Comment

0 Comments